भारतीयसंस्कृतेः कचनारस्य
अध्यायः १ – प्रस्तावना एवं सामान्यवनस्पतिविवरणम्
भारतीयसंस्कृतेः आधारः सदा प्रकृतिः आसीत्। प्रकृतौ पादपाः विशेषं स्थानं धारयन्ति। वृक्षाः केवलं छायाप्रदाः, फलप्रदाः, पर्णप्रदाः च न, अपि तु मानवजीवनस्य प्राणाः एव। पादपाः शुद्धवायुप्रदाः, औषधप्रदाः, सौन्दर्यप्रसारकाः च भवन्ति। एतेषु बहुषु पादपेषु एकः सुन्दरः, महत्त्वपूर्णः, बहुप्रयोजनीयः च पादपः अस्ति – कचनारः।
कचनारस्य विशेषपरिचयः
कचनारः एकः मध्यमकायः वृक्षः। अस्य पत्राणि द्विखण्डितानि भवन्ति, येन तानि गोखुरसदृशानि दृश्यन्ते। हरितवर्णेन आच्छादितानि पत्राणि शीतलस्पर्शवन्ति, मनःशान्तिदायिनि च। अस्य पुष्पाणि नितराम् आकर्षकाणि भवन्ति। गुलाबवर्णानि, शुक्लवर्णानि, नीलबकुलवर्णानि च विविधरूपेषु एषः वृक्षः शोभते।
कचनारस्य पुष्पकालः वसन्तऋतौ विशेषतया दृश्यते। यदा अन्ये वृक्षाः पुष्पशून्याः भवन्ति, तदा एषः वृक्षः पुष्पैः अलंकृतः स्यात्। तस्मात् एषः वसन्तस्य अग्रदूतः इव परिगण्यते।
पर्यावरणे कचनारः
यः वृक्षः ग्रामेषु, नगरेषु च रोप्यते, सः केवलं छायादानं न करोति, अपि तु पर्यावरणस्य रक्षणं च करोति। कचनारः वायोः दूषणम् अपाकरोति, प्राणवायुम् उत्सर्जयति। तस्य पत्रपल्लवानि सर्वदा हरितानि दृश्यन्ते, ये दृष्टिमनःप्रसादं ददाति।
औषधीयमहत्त्वम् (संक्षेपे)
भारतीयआयुर्वेदग्रन्थेषु कचनारस्य छालः, पुष्पाणि, पत्राणि, फलानि च औषधरूपेण वर्णितानि सन्ति। छालः रक्तशोधनाय, पुष्पाणि रक्तपित्तहरणाय, पत्राणि कृमिनाशनाय उपयुक्तानि इति प्राचीनवैद्याः लिखितवन्तः।
पाककला एवं भोजनप्रयोगः
भारते विशेषतः ग्राम्यजीवने कचनारपुष्पाणि, कलिकाः च सब्जीरूपेण उपयुज्यन्ते। मसालासहितं पक्त्वा अत्यन्तं स्वादिष्ठं भोजनं निर्मीयते। दालेषु, शाकेषु च एषः प्रयोगः प्राचीनकालादारभ्य प्रचलितः।
कचनारस्य सौन्दर्यम्
यदा कचनारः पूर्णपुष्पैः सुशोभितः भवति, तदा सः ग्रामपथेषु, उद्यानकेषु, गृहाङ्गणे च अत्यन्तं रमणीयं दृश्यं जनयति। गुलाबीपुष्पाणि, हरितपत्राणि च युगपत् दृष्ट्वा मनसः प्रमोदः जागरयति।
धार्मिकसन्दर्भः
भारतीयधार्मिकपरम्परासु अपि कचनारः विशेषं स्थानं धारयति। कतिपये प्रदेशेषु अस्य पुष्पाणि पूजायां देवताभ्यः समर्प्यन्ते। विशेषतः देवीपूजायां एतेषां प्रयोगः क्रियते।
निष्कर्षः (अस्य अध्यायस्य)
अतः ज्ञायते यत् कचनारः केवलं एकः वृक्षः न, अपि तु भारतीयजीवने, संस्कृतेः, आरोग्यस्य च अविभाज्यः अंशः अस्ति। तस्य शोभा, तस्य औषधीयलाभः, तस्य पाककला–प्रयोगः, सर्वं मिलित्वा एषः वृक्षः समाजे विशिष्टं स्थानं धारयति।
अध्यायः २ – औषधीयप्रयोगाः एवं चिकित्साशास्त्रे महत्त्वम्
भारतीयपरम्परायां पादपाः केवलं सज्जनानां गृहे सौन्दर्यं वर्धयन्ति न, किन्तु आरोग्यरक्षणे मुख्यं कार्यं कुर्वन्ति। आयुर्वेदे, सिद्धचिकित्सायां, लोकचिकित्सायां च असंख्यवनस्पतयः रोगोपशमनाय निर्दिष्टाः। तेषु कचनारः एकं विशिष्टं स्थानं धारयति।
छालस्य प्रयोगाः
कचनारवृक्षस्य छालः तिक्तस्वादु, कषायरसयुक्तः, स्निग्धः, लघुः च इति वर्ण्यते।
रक्तशोधनाय – छालकषायः पिबन् रक्तदोषाः शम्यन्ते।
कुष्ठरोगेषु – छालकषायस्य लेपनं कृत्वा चर्मरोगाः प्रशम्यन्ति।
गलगण्डे (थायरॉइडविकारः) – आयुर्वेदीयग्रन्थेषु विशेषतः लिखितम् अस्ति यत् कचनारकषायः गलगण्डनाशकः भवति।
अतिसारे (दस्तः) – छालकषायः पिबतः शूलः, अतिसारः च शान्तिः प्राप्नोति।
पुष्पाणां प्रयोगाः
कचनारपुष्पाणि सौम्यानि, सुगन्धिनि, पुष्टिदायकानि च भवन्ति।
रक्तपित्ते – पुष्पैः सह निर्मितः शाकः रक्तपित्तनाशकः इति लोकानुभवः अस्ति।
भोजनाय – पुष्पाणि सब्जीभूतानि विशेषरसं ददाति, जठराग्निं दीपयन्ति।
सौन्दर्यवर्धने – पुष्पाणि न केवलं भोजनाय, अपि तु त्वचायाः कण्टकविकारनाशनाय उपयुज्यन्ते।
पत्राणां प्रयोगाः
पत्राणि हिरण्यवर्णानि, स्निग्धानि, मृदुलानि च भवन्ति।
कृमिनाशनाय – पत्रैः कषायः कृत्वा पिबतः कृमिः नश्यति।
व्रणोपचाराय – पत्रैः लेपनं कृत्वा व्रणः शीघ्रं शम्यति।
पाकशास्त्रे – कतिपयप्रदेशेषु पत्राणि दालशाकानां सूपेषु प्रयुज्यन्ते।
फलस्य प्रयोगाः
कचनारस्य फला: शुक्लवर्णाः, चपलाः, फलीयाः च भवन्ति।
मलावरोधनाशनाय – फलकषायः आहारकाले पिबन् मलावरोधः नश्यति।
जठराग्निदीपनाय – फलं पक्त्वा सेवनं कुर्वन् दीर्घकालं यावत् जठराग्निः प्रज्वलति।
बीजानां प्रयोगाः
बीजानि कषायरसयुक्तानि भवन्ति।
मधुमेहे – बीजचूर्णं प्रातः सायं च पिबन् मधुमेहः प्रशम्यति।
कासे श्वासे च – बीजकषायः श्वासकासहरणाय निर्दिष्टः अस्ति।
योगप्रयोगाः
आयुर्वेदीयग्रन्थेषु कचनारः बहुषु योगेषु निर्दिष्टः।
कचनारगुग्गुलु नाम प्रसिद्धः योगः अस्ति। अस्मिन् योगे कचनारकषायः, गुग्गुलुः, अन्यद्रव्याणि च मिश्र्यन्ते।
अयं योगः विशेषतः गलगण्डे, ग्रन्थिषु, स्तनशोथेषु, अर्बुदेषु च प्रयोगः क्रियते।
कचनारक्वाथः – अयं रक्तदोषे, कण्डुषु, श्वासे च प्रयुज्यते।
चिकित्साशास्त्रे प्रमाणानि
चरकसंहितायां, सुश्रुतसंहितायां च प्रत्यक्षं कचनारस्य नाम अल्पम् एव दृश्यते, किन्तु निघण्टुषु विशेषतया वर्णनं लभ्यते। भावप्रकाशनिघण्टुः, राजनिघण्टुः च अस्य औषधीयगुणान् विस्तारतः विवृण्वन्ति।
लोकजीवने कचनारः
भारतीयग्रामेषु जनाः स्वयम् अपि अस्य प्रयोगं कुर्वन्ति। यदा कण्ठे गण्डः उत्पद्यते, तदा वृद्धाः छालकषायं पिबन्ति। यदा चर्मे कुष्ठविकारः, तदा पत्राणां लेपनं कुर्वन्ति। यदा रक्तदोषः, तदा पुष्पाणि आहाररूपेण गृह्यन्ते।
निष्कर्षः (अस्य अध्यायस्य)
कचनारः केवलं पुष्पशोभायुक्तः वृक्षः न, अपि तु आरोग्यरक्षणे एकः महत्त्वपूर्णः पादपः। तस्य छालः, पत्राणि, पुष्पाणि, फलानि, बीजानि च प्रत्येकं चिकित्साशास्त्रे प्रयोगाय उपयुक्तानि भवन्ति। तस्मात् एषः पादपः समाजे केवलं शोभास्पदः न, अपि तु जीवनरक्षकः इति निश्चितम्।
अध्यायः ३ – पाककला एवं भोजनप्रयोगः
भारतीयसंस्कृतौ वनस्पतयः न केवलं चिकित्सायाम् उपयुज्यन्ते, अपि तु पाककलायां भोजनस्य स्वादवर्धनाय अपि महत्त्वं धारयन्ति। कचनारः तादृशः पादपः यः पुष्पैः, पत्रैः, फलैः च मानवजीवनं सौन्दर्येन, स्वादेन, आरोग्येन च समृद्धं करोति। अस्य अध्यायस्य लक्ष्यं भवति — कचनारस्य पाककला एवं भोजनप्रयोगाः विवेचनम्।
१. पुष्पाणां भोजनप्रयोगः
कचनारपुष्पाणि वसन्तकाले विशेषं शोभां ददाति। किन्तु तेषां प्रयोगः केवलं सौन्दर्यार्थं न, अपि तु आहाररूपेण अपि क्रियते।
शाकरूपेण – पुष्पाणि स्वल्पं उबाल्य तैलघृतयुतं, मसालादिसंयुक्तं शाकरूपेण पक्तानि भवन्ति। एतत् कचनारशाकम् इति प्रसिद्धं ग्रामीणप्रदेशेषु।
दालयुक्तं शाकम् – कतिपयप्रदेशेषु दालयुतानि पुष्पाणि पच्यन्ते। एषः भोजनः तिक्तमधुररसयुक्तः, जठराग्निवर्धकः च भवति।
उत्तप्तं भोजनम् – पुष्पाणि तैलतप्ते तव्ये स्थाप्य कुर्युः तदा कुरकुरं भोजनं सिद्ध्यति, यत् लघु, स्वादिष्ठं च।
२. पत्राणां प्रयोगः
पत्राणि मृदुलानि, स्निग्धानि च भवन्ति।
सूपेषु – पत्राणि दालसूपे, काञ्ज्यां च योज्यन्ते।
पल्यारूपेण – पत्राणि तैलमसालादिसंयुक्तं पल्यारूपेण पच्यन्ते।
व्रतभोजनाय – कतिपयग्रामेषु व्रतकाले केवलं कचनारपत्रैः सह पक्वं भोजनं क्रियते।
३. फलेषु प्रयोगः
कचनारफलानि लघु, सूक्ष्माणि, बहुबीजानि च।
उपस्निग्धरूपेण – कतिपयः जनाः फलानि अल्पं उबाल्य क्षारयुक्तं पच्यन्ते।
मसालायुक्तपाकः – फलानि कटुतिक्तरसयुक्तानि भवन्ति। मसालेषु योजितानि ते स्वादसमृद्धानि भवन्ति।
अम्लसहितभोजनम् – फलानि निंबूकसहितानि पच्यन्ते, ततः आहारः तिक्ताम्लयुक्तः भवति।
४. बीजानां प्रयोगः
बीजानि यद्यपि औषधीयदृष्ट्या प्रसिद्धानि, तथापि कतिपयप्रदेशेषु अल्पं भाजितानि, चूर्णीकृतानि च, लघुभक्ष्येषु योज्यन्ते।
५. प्रादेशिकभोजनप्रकाराः
(क) उत्तरभारते
ग्राम्येषु जनाः वसन्तकाले कचनारपुष्पैः शाकं निर्माय प्रतिदिनं भुञ्जते। विशेषतः बिहारप्रदेशे कचनारकलीशाकम् इति नाम प्रसिद्धम्।
(ख) मध्यभारते
मध्यप्रदेशे पुष्पाणि दालयुक्तानि पच्यन्ते। एषः भोजनः रक्तशोधनाय, जठराग्निवर्धनाय च उपयोगी।
(ग) दक्षिणभारते
दक्षिणदेशे पत्राणां प्रयोगः सूपेषु क्रियते। मसालारससमृद्धं सूपं रसोदकवत् स्वीकृत्य जनाः आनन्दन्ते।
६. आहारगुणाः
आहारशास्त्रे द्रव्याणि केवलं स्वादवर्धनाय न, अपि तु देहपोषणाय अपि दृष्टानि। कचनारभोजनस्य विशेषगुणाः —
जठराग्निदीपनम् (digestive fire enhancement)
रक्तशोधनम् (blood purification)
पित्तशमनम् (cooling property)
कृमिनाशनम् (anthelmintic effect)
व्रणोपशमनम् (healing property)
७. धार्मिकप्रयोगाः
भारतीयपरम्परायाम् अनेकेषु उत्सवेषु पुष्पैः नैवेद्यं दीयते। कचनारपुष्पैः अपि नैवेद्यं कृतं दृश्यते। कतिपये जनाः पुष्पैः सह पक्वं भोजनं देवताभ्यः निवेदयन्ति।
८. पाकशास्त्रदृष्ट्या कचनारः
आयुर्वेदे लिखितं अस्ति – आहारः एव महौषधिः। अतः यत् द्रव्यं भोजनाय उपयुज्यते तत् औषधत्वेन अपि गण्यते।
पुष्पाणि मधुरकषायरसयुक्तानि।
पत्राणि लघु, स्निग्धानि।
फलानि तिक्तानि, कृमिनाशनानि।
९. लोकप्रसिद्धविधानानि
कचनारकलीभाजी – अल्पं उबाल्य मसालायुतं भाज्यते।
कचनारदालसूपः – तूरदालया सह पुष्पाणि पच्यन्ते।
कचनारपुष्पपकौडे (pakora) – पुष्पाणि पीठेन आच्छाद्य तैलतप्ते भाज्यन्ते।
कचनारचट्नी – पुष्पाणि अम्लफलैः सह पीड्य चट्नीकरूपेण निर्मीयते।
१०. निष्कर्षः
कचनारः केवलं औषधीयमूल्येन न, अपि तु पाककला एव जीवनं सौन्दर्यम् आवहति। पुष्पैः, पत्रैः, फलैः च मानवाः नूतनं स्वादानुभवं प्राप्नुवन्ति। एषः पादपः ग्राम्यजीवने, शहरीजीवने च समानं महत्त्वं धारयति। आहारशास्त्रे स्पष्टं दृश्यते यत् कचनारस्य सेवनं देहाय बलम्, रक्ताय शुद्धिं, चित्ताय प्रसादं च ददाति।
अध्यायः १ – प्रस्तावना एवं सामान्यवनस्पतिविवरणम्
भारतीयसंस्कृतेः आधारः सदा प्रकृतिः आसीत्। प्रकृतौ पादपाः विशेषं स्थानं धारयन्ति। वृक्षाः केवलं छायाप्रदाः, फलप्रदाः, पर्णप्रदाः च न, अपि तु मानवजीवनस्य प्राणाः एव। पादपाः शुद्धवायुप्रदाः, औषधप्रदाः, सौन्दर्यप्रसारकाः च भवन्ति। एतेषु बहुषु पादपेषु एकः सुन्दरः, महत्त्वपूर्णः, बहुप्रयोजनीयः च पादपः अस्ति – कचनारः।
कचनारस्य विशेषपरिचयः
कचनारः एकः मध्यमकायः वृक्षः। अस्य पत्राणि द्विखण्डितानि भवन्ति, येन तानि गोखुरसदृशानि दृश्यन्ते। हरितवर्णेन आच्छादितानि पत्राणि शीतलस्पर्शवन्ति, मनःशान्तिदायिनि च। अस्य पुष्पाणि नितराम् आकर्षकाणि भवन्ति। गुलाबवर्णानि, शुक्लवर्णानि, नीलबकुलवर्णानि च विविधरूपेषु एषः वृक्षः शोभते।
कचनारस्य पुष्पकालः वसन्तऋतौ विशेषतया दृश्यते। यदा अन्ये वृक्षाः पुष्पशून्याः भवन्ति, तदा एषः वृक्षः पुष्पैः अलंकृतः स्यात्। तस्मात् एषः वसन्तस्य अग्रदूतः इव परिगण्यते।
पर्यावरणे कचनारः
यः वृक्षः ग्रामेषु, नगरेषु च रोप्यते, सः केवलं छायादानं न करोति, अपि तु पर्यावरणस्य रक्षणं च करोति। कचनारः वायोः दूषणम् अपाकरोति, प्राणवायुम् उत्सर्जयति। तस्य पत्रपल्लवानि सर्वदा हरितानि दृश्यन्ते, ये दृष्टिमनःप्रसादं ददाति।
औषधीयमहत्त्वम् (संक्षेपे)
भारतीयआयुर्वेदग्रन्थेषु कचनारस्य छालः, पुष्पाणि, पत्राणि, फलानि च औषधरूपेण वर्णितानि सन्ति। छालः रक्तशोधनाय, पुष्पाणि रक्तपित्तहरणाय, पत्राणि कृमिनाशनाय उपयुक्तानि इति प्राचीनवैद्याः लिखितवन्तः।
पाककला एवं भोजनप्रयोगः
भारते विशेषतः ग्राम्यजीवने कचनारपुष्पाणि, कलिकाः च सब्जीरूपेण उपयुज्यन्ते। मसालासहितं पक्त्वा अत्यन्तं स्वादिष्ठं भोजनं निर्मीयते। दालेषु, शाकेषु च एषः प्रयोगः प्राचीनकालादारभ्य प्रचलितः।
कचनारस्य सौन्दर्यम्
यदा कचनारः पूर्णपुष्पैः सुशोभितः भवति, तदा सः ग्रामपथेषु, उद्यानकेषु, गृहाङ्गणे च अत्यन्तं रमणीयं दृश्यं जनयति। गुलाबीपुष्पाणि, हरितपत्राणि च युगपत् दृष्ट्वा मनसः प्रमोदः जागरयति।
धार्मिकसन्दर्भः
भारतीयधार्मिकपरम्परासु अपि कचनारः विशेषं स्थानं धारयति। कतिपये प्रदेशेषु अस्य पुष्पाणि पूजायां देवताभ्यः समर्प्यन्ते। विशेषतः देवीपूजायां एतेषां प्रयोगः क्रियते।
निष्कर्षः (अस्य अध्यायस्य)
अतः ज्ञायते यत् कचनारः केवलं एकः वृक्षः न, अपि तु भारतीयजीवने, संस्कृतेः, आरोग्यस्य च अविभाज्यः अंशः अस्ति। तस्य शोभा, तस्य औषधीयलाभः, तस्य पाककला–प्रयोगः, सर्वं मिलित्वा एषः वृक्षः समाजे विशिष्टं स्थानं धारयति।
अध्यायः २ – औषधीयप्रयोगाः एवं चिकित्साशास्त्रे महत्त्वम्
भारतीयपरम्परायां पादपाः केवलं सज्जनानां गृहे सौन्दर्यं वर्धयन्ति न, किन्तु आरोग्यरक्षणे मुख्यं कार्यं कुर्वन्ति। आयुर्वेदे, सिद्धचिकित्सायां, लोकचिकित्सायां च असंख्यवनस्पतयः रोगोपशमनाय निर्दिष्टाः। तेषु कचनारः एकं विशिष्टं स्थानं धारयति।
छालस्य प्रयोगाः
कचनारवृक्षस्य छालः तिक्तस्वादु, कषायरसयुक्तः, स्निग्धः, लघुः च इति वर्ण्यते।
रक्तशोधनाय – छालकषायः पिबन् रक्तदोषाः शम्यन्ते।
कुष्ठरोगेषु – छालकषायस्य लेपनं कृत्वा चर्मरोगाः प्रशम्यन्ति।
गलगण्डे (थायरॉइडविकारः) – आयुर्वेदीयग्रन्थेषु विशेषतः लिखितम् अस्ति यत् कचनारकषायः गलगण्डनाशकः भवति।
अतिसारे (दस्तः) – छालकषायः पिबतः शूलः, अतिसारः च शान्तिः प्राप्नोति।
पुष्पाणां प्रयोगाः
कचनारपुष्पाणि सौम्यानि, सुगन्धिनि, पुष्टिदायकानि च भवन्ति।
रक्तपित्ते – पुष्पैः सह निर्मितः शाकः रक्तपित्तनाशकः इति लोकानुभवः अस्ति।
भोजनाय – पुष्पाणि सब्जीभूतानि विशेषरसं ददाति, जठराग्निं दीपयन्ति।
सौन्दर्यवर्धने – पुष्पाणि न केवलं भोजनाय, अपि तु त्वचायाः कण्टकविकारनाशनाय उपयुज्यन्ते।
पत्राणां प्रयोगाः
पत्राणि हिरण्यवर्णानि, स्निग्धानि, मृदुलानि च भवन्ति।
कृमिनाशनाय – पत्रैः कषायः कृत्वा पिबतः कृमिः नश्यति।
व्रणोपचाराय – पत्रैः लेपनं कृत्वा व्रणः शीघ्रं शम्यति।
पाकशास्त्रे – कतिपयप्रदेशेषु पत्राणि दालशाकानां सूपेषु प्रयुज्यन्ते।
फलस्य प्रयोगाः
कचनारस्य फला: शुक्लवर्णाः, चपलाः, फलीयाः च भवन्ति।
मलावरोधनाशनाय – फलकषायः आहारकाले पिबन् मलावरोधः नश्यति।
जठराग्निदीपनाय – फलं पक्त्वा सेवनं कुर्वन् दीर्घकालं यावत् जठराग्निः प्रज्वलति।
बीजानां प्रयोगाः
बीजानि कषायरसयुक्तानि भवन्ति।
मधुमेहे – बीजचूर्णं प्रातः सायं च पिबन् मधुमेहः प्रशम्यति।
कासे श्वासे च – बीजकषायः श्वासकासहरणाय निर्दिष्टः अस्ति।
योगप्रयोगाः
आयुर्वेदीयग्रन्थेषु कचनारः बहुषु योगेषु निर्दिष्टः।
कचनारगुग्गुलु नाम प्रसिद्धः योगः अस्ति। अस्मिन् योगे कचनारकषायः, गुग्गुलुः, अन्यद्रव्याणि च मिश्र्यन्ते।
अयं योगः विशेषतः गलगण्डे, ग्रन्थिषु, स्तनशोथेषु, अर्बुदेषु च प्रयोगः क्रियते।
कचनारक्वाथः – अयं रक्तदोषे, कण्डुषु, श्वासे च प्रयुज्यते।
चिकित्साशास्त्रे प्रमाणानि
चरकसंहितायां, सुश्रुतसंहितायां च प्रत्यक्षं कचनारस्य नाम अल्पम् एव दृश्यते, किन्तु निघण्टुषु विशेषतया वर्णनं लभ्यते। भावप्रकाशनिघण्टुः, राजनिघण्टुः च अस्य औषधीयगुणान् विस्तारतः विवृण्वन्ति।
लोकजीवने कचनारः
भारतीयग्रामेषु जनाः स्वयम् अपि अस्य प्रयोगं कुर्वन्ति। यदा कण्ठे गण्डः उत्पद्यते, तदा वृद्धाः छालकषायं पिबन्ति। यदा चर्मे कुष्ठविकारः, तदा पत्राणां लेपनं कुर्वन्ति। यदा रक्तदोषः, तदा पुष्पाणि आहाररूपेण गृह्यन्ते।
निष्कर्षः (अस्य अध्यायस्य)
कचनारः केवलं पुष्पशोभायुक्तः वृक्षः न, अपि तु आरोग्यरक्षणे एकः महत्त्वपूर्णः पादपः। तस्य छालः, पत्राणि, पुष्पाणि, फलानि, बीजानि च प्रत्येकं चिकित्साशास्त्रे प्रयोगाय उपयुक्तानि भवन्ति। तस्मात् एषः पादपः समाजे केवलं शोभास्पदः न, अपि तु जीवनरक्षकः इति निश्चितम्।
अध्यायः ३ – पाककला एवं भोजनप्रयोगः
भारतीयसंस्कृतौ वनस्पतयः न केवलं चिकित्सायाम् उपयुज्यन्ते, अपि तु पाककलायां भोजनस्य स्वादवर्धनाय अपि महत्त्वं धारयन्ति। कचनारः तादृशः पादपः यः पुष्पैः, पत्रैः, फलैः च मानवजीवनं सौन्दर्येन, स्वादेन, आरोग्येन च समृद्धं करोति। अस्य अध्यायस्य लक्ष्यं भवति — कचनारस्य पाककला एवं भोजनप्रयोगाः विवेचनम्।
१. पुष्पाणां भोजनप्रयोगः
कचनारपुष्पाणि वसन्तकाले विशेषं शोभां ददाति। किन्तु तेषां प्रयोगः केवलं सौन्दर्यार्थं न, अपि तु आहाररूपेण अपि क्रियते।
शाकरूपेण – पुष्पाणि स्वल्पं उबाल्य तैलघृतयुतं, मसालादिसंयुक्तं शाकरूपेण पक्तानि भवन्ति। एतत् कचनारशाकम् इति प्रसिद्धं ग्रामीणप्रदेशेषु।
दालयुक्तं शाकम् – कतिपयप्रदेशेषु दालयुतानि पुष्पाणि पच्यन्ते। एषः भोजनः तिक्तमधुररसयुक्तः, जठराग्निवर्धकः च भवति।
उत्तप्तं भोजनम् – पुष्पाणि तैलतप्ते तव्ये स्थाप्य कुर्युः तदा कुरकुरं भोजनं सिद्ध्यति, यत् लघु, स्वादिष्ठं च।
२. पत्राणां प्रयोगः
पत्राणि मृदुलानि, स्निग्धानि च भवन्ति।
सूपेषु – पत्राणि दालसूपे, काञ्ज्यां च योज्यन्ते।
पल्यारूपेण – पत्राणि तैलमसालादिसंयुक्तं पल्यारूपेण पच्यन्ते।
व्रतभोजनाय – कतिपयग्रामेषु व्रतकाले केवलं कचनारपत्रैः सह पक्वं भोजनं क्रियते।
३. फलेषु प्रयोगः
कचनारफलानि लघु, सूक्ष्माणि, बहुबीजानि च।
उपस्निग्धरूपेण – कतिपयः जनाः फलानि अल्पं उबाल्य क्षारयुक्तं पच्यन्ते।
मसालायुक्तपाकः – फलानि कटुतिक्तरसयुक्तानि भवन्ति। मसालेषु योजितानि ते स्वादसमृद्धानि भवन्ति।
अम्लसहितभोजनम् – फलानि निंबूकसहितानि पच्यन्ते, ततः आहारः तिक्ताम्लयुक्तः भवति।
४. बीजानां प्रयोगः
बीजानि यद्यपि औषधीयदृष्ट्या प्रसिद्धानि, तथापि कतिपयप्रदेशेषु अल्पं भाजितानि, चूर्णीकृतानि च, लघुभक्ष्येषु योज्यन्ते।
५. प्रादेशिकभोजनप्रकाराः
(क) उत्तरभारते
ग्राम्येषु जनाः वसन्तकाले कचनारपुष्पैः शाकं निर्माय प्रतिदिनं भुञ्जते। विशेषतः बिहारप्रदेशे कचनारकलीशाकम् इति नाम प्रसिद्धम्।
(ख) मध्यभारते
मध्यप्रदेशे पुष्पाणि दालयुक्तानि पच्यन्ते। एषः भोजनः रक्तशोधनाय, जठराग्निवर्धनाय च उपयोगी।
(ग) दक्षिणभारते
दक्षिणदेशे पत्राणां प्रयोगः सूपेषु क्रियते। मसालारससमृद्धं सूपं रसोदकवत् स्वीकृत्य जनाः आनन्दन्ते।
६. आहारगुणाः
आहारशास्त्रे द्रव्याणि केवलं स्वादवर्धनाय न, अपि तु देहपोषणाय अपि दृष्टानि। कचनारभोजनस्य विशेषगुणाः —
जठराग्निदीपनम् (digestive fire enhancement)
रक्तशोधनम् (blood purification)
पित्तशमनम् (cooling property)
कृमिनाशनम् (anthelmintic effect)
व्रणोपशमनम् (healing property)
७. धार्मिकप्रयोगाः
भारतीयपरम्परायाम् अनेकेषु उत्सवेषु पुष्पैः नैवेद्यं दीयते। कचनारपुष्पैः अपि नैवेद्यं कृतं दृश्यते। कतिपये जनाः पुष्पैः सह पक्वं भोजनं देवताभ्यः निवेदयन्ति।
८. पाकशास्त्रदृष्ट्या कचनारः
आयुर्वेदे लिखितं अस्ति – आहारः एव महौषधिः। अतः यत् द्रव्यं भोजनाय उपयुज्यते तत् औषधत्वेन अपि गण्यते।
पुष्पाणि मधुरकषायरसयुक्तानि।
पत्राणि लघु, स्निग्धानि।
फलानि तिक्तानि, कृमिनाशनानि।
९. लोकप्रसिद्धविधानानि
कचनारकलीभाजी – अल्पं उबाल्य मसालायुतं भाज्यते।
कचनारदालसूपः – तूरदालया सह पुष्पाणि पच्यन्ते।
कचनारपुष्पपकौडे (pakora) – पुष्पाणि पीठेन आच्छाद्य तैलतप्ते भाज्यन्ते।
कचनारचट्नी – पुष्पाणि अम्लफलैः सह पीड्य चट्नीकरूपेण निर्मीयते।
१०. निष्कर्षः
कचनारः केवलं औषधीयमूल्येन न, अपि तु पाककला एव जीवनं सौन्दर्यम् आवहति। पुष्पैः, पत्रैः, फलैः च मानवाः नूतनं स्वादानुभवं प्राप्नुवन्ति। एषः पादपः ग्राम्यजीवने, शहरीजीवने च समानं महत्त्वं धारयति। आहारशास्त्रे स्पष्टं दृश्यते यत् कचनारस्य सेवनं देहाय बलम्, रक्ताय शुद्धिं, चित्ताय प्रसादं च ददाति।