अरैकपामस्य महत्त्वम्
समाचारलेखः — अरैकपामस्य महत्त्वम्
नगरेषु ग्रामेषु च अधुना गृहसुन्दर्यर्थं जनाः नानाप्रकाराणि पादपान् स्थापयन्ति। तेषु पादपेषु एकः अतीव रमणीयः उपयोगी च पादपः अस्ति – अरैकपामः।
एषः पादपः स्वच्छवायुप्रदः इति विश्वस्य आरोग्यसंस्थाभिः अपि अनुमोदितः। यः गृहं वा कार्यालयं वा सज्जयति, तत्र अरैकपामस्य स्थापना केवलं शोभाकरं न, अपि तु स्वास्थ्यकरं च।
एषः पादपः दीर्घपर्णैः सुशोभितः भवति। हरितवर्णाः लम्बाः पत्राणि सर्वदा ताजगीं प्रसारयन्ति। ग्रीष्मे शीतलतां ददाति, वर्षासु पवित्रतां, हेमन्ते तु वातावरणे नूतनजीवनम्।
वैज्ञानिकदृष्ट्या अरैकपामः वायोः दूषणम् अपाकरोति। कार्बनडाइऑक्साइडस्य स्तरं न्यूनीकरोति, प्राणवायोः वृद्धिं करोति। अतः निद्रायाः गुणः वर्धते, मनः प्रसन्नं भवति, रोगप्रतिकारशक्ति च वर्धते।
भारतेषु बहवः जनाः गृहे बाल्कनीषु, उद्यानकेषु च एतं पादपं स्थापयन्ति। अल्पजलसिंचनम् आवश्यकं, नित्यं प्रकाशः च आवश्यकः। किन्तु तीव्रसूर्यकिरणं न रोचते।
अतः उच्यते — “अरैकपामः गृहे यदि तिष्ठति, तर्हि न केवलं शोभा वर्धते, अपि तु आरोग्यम् अपि नित्यं वर्धते।”
अध्याय १ – प्रस्तावना एवं सामान्यपरिचयः
भारते प्राचीनकालादारभ्य पादपाः केवलं अन्नप्रदाः न आसन्, किन्तु संस्कृतेः, आरोग्यस्य, पर्यावरणस्य च मूलाधाराः अभवन्। मानवजीवने वनस्पतयः प्राणवायोः प्रदायकाः, औषधप्रदाः, सौन्दर्यप्रसारकाः च सन्ति। तेषु नानाप्रकारेषु पादपेषु एकः विशिष्टः, रमणीयः, बहुप्रयोजनीयः च पादपः अस्ति – अरैकपामः।
अस्मिन् पादपे हरितवर्णस्य रमणीयाः पत्रलताः सन्ति। पत्राणि लम्बानि, कोमलानि, शीतलस्पर्शवन्ति च। यदा गृहं वा कार्यालयं वा सज्जयामः, तदा अरैकपामस्य स्थापना केवलं सौन्दर्यं न वर्धयति, अपि तु आरोग्यं अपि पुष्णाति। एषः पादपः गृहे स्थाप्यते चेत्, वायुः शुद्धः भवति, प्राणवायोः स्तरः वर्धते, कार्बनडाइऑक्साइडः न्यूनीभवति।
अरैकपामस्य विशेषलक्षणानि
अरैकपामः एकः हरितपादपः अस्ति यः उष्णकटिबन्धीयप्रदेशे जन्म लभते। एषः पादपः सुन्दरपर्णैः अलंकृतः भवति, ये पत्राणि पंखजदर्शनानि इव दृश्यन्ते। नूनम् एव गृहसौन्दर्यवर्धनाय एषः श्रेष्ठः विकल्पः।
पत्राणि हरितवर्णेन दीप्तिमन्ति, लम्बानि, कोमलानि च। गृहे स्थापनेन तस्य दर्शनमात्रेण मनः शान्तं भवति। अस्य पादपस्य उन्नतिः समीचीनप्रकाशे शीघ्रं भवति। तीव्रसूर्यकिरणेषु तु पत्राणि पीतमयं रूपं धारयन्ति। अतः अर्धछायायुक्तं स्थानं तस्य पोषणाय श्रेयस्करम्।
पर्यावरणे योगदानम्
यदा वयं वायुप्रदूषणं विषये चर्चा कुर्मः, तदा पादपानां महत्त्वं अनिवार्यं भवति। अरैकपामः विशेषतः कार्बनडाइऑक्साइडं शोषयति, नूतनप्राणवायुम् उत्सर्जयति। वैज्ञानिकाः अपि अस्य पादपस्य विषये प्रामाणिकं संशोधनं कृतवन्तः। तेषां मते एषः पादपः गृहेषु वायुपवित्रतायै अतीव लाभदः।
आरोग्यदृष्ट्या प्रभावः
अरैकपामः गृहे स्थाप्यते चेत्, न केवलं शोभा वर्धते, अपि तु स्वास्थ्यं अपि पुष्णाति। स्वच्छवायुप्रदानेन निद्रायाः गुणः वर्धते। निद्रायाः अभावः यस्मिन् गृहे, तत्र एषः पादपः शान्तिदायकः भवति। मनः प्रसन्नं भवति, उद्वेगः न्यूनीभवति, कार्यक्षमता च वर्धते।
संस्कृतसाहित्ये पादपमहत्त्वम्
संस्कृतग्रन्थेषु, विशेषतः वेदेषु, उपनिषद्सु च, पादपानां माहात्म्यं पुनःपुनः वर्णितम्। ऋग्वेदे उक्तम् अस्ति – “वनस्पतेः पवित्रत्वं सर्वेभ्यः जीवनेभ्यः रक्षकम्।” एषः श्लोकः दर्शयति यत् वनस्पतयः केवलं अन्नप्रदाः न, अपि तु जीवनस्य सर्वथा रक्षकाः सन्ति।
तस्मात् यदि गृहे अरैकपामः स्थाप्यते, तर्हि केवलं सौन्दर्यं न वर्धते, अपि तु प्राचीनभारतीयसंस्कृतेः परम्परा अपि अनुवर्त्यते।
गृहसुन्दर्ये योगदानम्
अद्यतनसमाजे गृहसुशोभनाय जनाः अनेकेषां कृत्रिमवस्तूनां प्रयोगं कुर्वन्ति। कृत्रिमवृक्षाः, कृत्रिमपुष्पाणि च यत्रतत्र दृश्यन्ते। किन्तु तानि दीर्घकाले न शोभन्ते। यः प्राकृतिकः पादपः, तस्य शोभा नित्यं नवीना भवति। अरैकपामस्य पत्रलताः सर्वदा ताजगीं ददाति।
विशेषतः कार्यालयेषु, विद्यालयेषु च एषः पादपः स्थाप्यते चेत्, विद्यार्थिनां मनः प्रसन्नं भवति, कर्मकारिणां च मानसिकदबावः न्यूनीभवति। अतः अस्य पादपस्य महत्त्वं केवलं गृहे न, अपि तु सर्वत्र अस्ति।
निष्कर्षः (अस्य अध्यायस्य)
अरैकपामः केवलं हरितपादपः न, अपि तु जीवनसौन्दर्यस्य, स्वास्थ्यस्य, संस्कृतेः च अद्भुतं संयोजनम्। एषः पादपः गृहे स्थाप्यते चेत्, वायुः शुद्धः भवति, मनः शान्तं भवति, वातावरणं रमणीयं भवति।
अतः अद्यतनसमाजे यत्र कृत्रिमवायुप्रदूषणं वर्धते, तत्र अरैकपामः एकः प्राकृतिकः वरदानः इति निश्चितम्।